B 251-6 Mahābhārata (Śāntiparvan) and Bhāvaprakāśaṭīkā

Manuscript culture infobox

Filmed in: B 251/6
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 58 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1854
Acc No.: NAK 3/166
Remarks: Āpaddharmaparvan w. comm. by Nīlakaṇṭha; forms a series with B 256/2


Reel No. B 251/6

Inventory No. 31103

Title Mahābhārata (Śāntiparvan) and Bhāvaprakāśaṭīkā

Remarks

Author Kṛṣṇadvaipāyana, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 41. 0 x 15. 5

Binding Hole(s)

Folios 57

Lines per Page 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. āpa. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying VS 1854

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/166

Manuscript Features

Fol 3 is missing.

Fols. 9v–11r are microfilmed twice.

Fols. 54 and 55 are disorder.

Excerpts

«Beginning of the root text»


oṁ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ


devīṃ sarasvatīṃ caiva tato jayam udīrayet 1


yudhiṣṭhira ucāca


kṣīṇasya dīrghasūtrasya sānukrośasya baṃdhuṣu

pariśaṃkitavṛttasya śrutamaṃtrasya bhārata 2


vibhaktapurarāṣṭrasya nirdravyanicayasya ca

asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ ⟨2⟩ [3] (fol. 1v5–7)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ


gopālanārāyaṇalakṣmaṇārya-

dhīreśagaṃgādharanīlakaṃṭhān

ciṃtāmaṇiṃ tātaśivaṃ ca natvā

vivṛṇma āpadgatarājadharmān 1


pūrvasminn adhyāye yāyina āpadi āgatāyāṃ prajāpīḍanenāpi kośaṃ saṃpādyāpadaṃ tared ity uktaṃ idānīṃ sthāyina evāpady āgatāyāṃ pṛcchati kṣīṇasyetyādi kṣīṇasya dhānyakośādisaṃgraharahitasya dīrghasūtrasya alasasya sānikrośasya baṃdhukṣyabhayād durgād bahir nirgatya yuddhaṃ dātum asamarthasya pariśaṃkitavataḥ yataḥ śrutamaṃtrasya lokair iti śeṣaḥ aguotamaṃtrasyety arthaḥ 1 (fol. 1v1–4)



«End of the root text»


parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ


mitradrohī kulāṃgāraḥ pāpakarmā narādhamaḥ 24


eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava


mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi 25


vaiśapāyana uvāca


etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā

yudhiṣṭhiraḥ prītamanā babhūva janamejaya 26 || (fol. 57v7–8, 58r2–4)



«Colophon of the root text»


iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāṃtiparvaṇi āpaddharme kṛtaghnopākhyānaṃ samāptaṃ 43 ataḥ paraṃ mokṣadharmāḥ || kārttikakṛṣṇa 5 bhaumavāsare samāptaṃ cedaṃ parva || || || saṃvt 1854 || ||○ || ||○ || ||○ || || (fol. 58r4–6)



«Colophon of the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdhara[[caturddhara]]vaṃśāvataṃsagovindasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvadīpe śāṃtāv āpaddharmārthaprakāśaḥ samāptim agamat || || śrīrāmāya namaḥ || śrīvāsudevāya namaḥ || ||○ || ||○ || ||○ || (fol. 58r1, 7)

Microfilm Details

Reel No. B 251/6

Date of Filming 28-03-1972

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-01-2012

Bibliography