B 251-6 Mahābhārata (Śāntiparvan) and Bhāvaprakāśaṭīkā
Manuscript culture infobox
Filmed in: B 251/6
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 58 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1854
Acc No.: NAK 3/166
Remarks: Āpaddharmaparvan w. comm. by Nīlakaṇṭha; forms a series with B 256/2
Reel No. B 251/6
Inventory No. 31103
Title Mahābhārata (Śāntiparvan) and Bhāvaprakāśaṭīkā
Remarks
Author Kṛṣṇadvaipāyana, Nīlakaṇṭha
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 41. 0 x 15. 5
Binding Hole(s)
Folios 57
Lines per Page 12–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. āpa. and in the lower right-hand margin under the word rāma.
Scribe
Date of Copying VS 1854
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/166
Manuscript Features
Fol 3 is missing.
Fols. 9v–11r are microfilmed twice.
Fols. 54 and 55 are disorder.
Excerpts
«Beginning of the root text»
oṁ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet 1
yudhiṣṭhira ucāca
kṣīṇasya dīrghasūtrasya sānukrośasya baṃdhuṣu
pariśaṃkitavṛttasya śrutamaṃtrasya bhārata 2
vibhaktapurarāṣṭrasya nirdravyanicayasya ca
asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ ⟨2⟩ [3] (fol. 1v5–7)
«Beginning of the commentary»
śrīgaṇeśāya namaḥ
gopālanārāyaṇalakṣmaṇārya-
dhīreśagaṃgādharanīlakaṃṭhān
ciṃtāmaṇiṃ tātaśivaṃ ca natvā
vivṛṇma āpadgatarājadharmān 1
pūrvasminn adhyāye yāyina āpadi āgatāyāṃ prajāpīḍanenāpi kośaṃ saṃpādyāpadaṃ tared ity uktaṃ idānīṃ sthāyina evāpady āgatāyāṃ pṛcchati kṣīṇasyetyādi kṣīṇasya dhānyakośādisaṃgraharahitasya dīrghasūtrasya alasasya sānikrośasya baṃdhukṣyabhayād durgād bahir nirgatya yuddhaṃ dātum asamarthasya pariśaṃkitavataḥ yataḥ śrutamaṃtrasya lokair iti śeṣaḥ aguotamaṃtrasyety arthaḥ 1 (fol. 1v1–4)
«End of the root text»
parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ
mitradrohī kulāṃgāraḥ pāpakarmā narādhamaḥ 24
eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava
mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi 25
vaiśapāyana uvāca
etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā
yudhiṣṭhiraḥ prītamanā babhūva janamejaya 26 || (fol. 57v7–8, 58r2–4)
«Colophon of the root text»
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāṃtiparvaṇi āpaddharme kṛtaghnopākhyānaṃ samāptaṃ 43 ataḥ paraṃ mokṣadharmāḥ || kārttikakṛṣṇa 5 bhaumavāsare samāptaṃ cedaṃ parva || || || saṃvt 1854 || ||○ || ||○ || ||○ || || (fol. 58r4–6)
«Colophon of the commentary»
iti śrīmatpadavākyapramāṇamaryādādhuraṃdhara[[caturddhara]]vaṃśāvataṃsagovindasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvadīpe śāṃtāv āpaddharmārthaprakāśaḥ samāptim agamat || || śrīrāmāya namaḥ || śrīvāsudevāya namaḥ || ||○ || ||○ || ||○ || (fol. 58r1, 7)
Microfilm Details
Reel No. B 251/6
Date of Filming 28-03-1972
Exposures 63
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 02-01-2012
Bibliography